Declension table of ?snāpanocchiṣṭabhojana

Deva

NeuterSingularDualPlural
Nominativesnāpanocchiṣṭabhojanam snāpanocchiṣṭabhojane snāpanocchiṣṭabhojanāni
Vocativesnāpanocchiṣṭabhojana snāpanocchiṣṭabhojane snāpanocchiṣṭabhojanāni
Accusativesnāpanocchiṣṭabhojanam snāpanocchiṣṭabhojane snāpanocchiṣṭabhojanāni
Instrumentalsnāpanocchiṣṭabhojanena snāpanocchiṣṭabhojanābhyām snāpanocchiṣṭabhojanaiḥ
Dativesnāpanocchiṣṭabhojanāya snāpanocchiṣṭabhojanābhyām snāpanocchiṣṭabhojanebhyaḥ
Ablativesnāpanocchiṣṭabhojanāt snāpanocchiṣṭabhojanābhyām snāpanocchiṣṭabhojanebhyaḥ
Genitivesnāpanocchiṣṭabhojanasya snāpanocchiṣṭabhojanayoḥ snāpanocchiṣṭabhojanānām
Locativesnāpanocchiṣṭabhojane snāpanocchiṣṭabhojanayoḥ snāpanocchiṣṭabhojaneṣu

Compound snāpanocchiṣṭabhojana -

Adverb -snāpanocchiṣṭabhojanam -snāpanocchiṣṭabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria