Declension table of ?snāpanavidhi

Deva

MasculineSingularDualPlural
Nominativesnāpanavidhiḥ snāpanavidhī snāpanavidhayaḥ
Vocativesnāpanavidhe snāpanavidhī snāpanavidhayaḥ
Accusativesnāpanavidhim snāpanavidhī snāpanavidhīn
Instrumentalsnāpanavidhinā snāpanavidhibhyām snāpanavidhibhiḥ
Dativesnāpanavidhaye snāpanavidhibhyām snāpanavidhibhyaḥ
Ablativesnāpanavidheḥ snāpanavidhibhyām snāpanavidhibhyaḥ
Genitivesnāpanavidheḥ snāpanavidhyoḥ snāpanavidhīnām
Locativesnāpanavidhau snāpanavidhyoḥ snāpanavidhiṣu

Compound snāpanavidhi -

Adverb -snāpanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria