Declension table of ?snāpana

Deva

NeuterSingularDualPlural
Nominativesnāpanam snāpane snāpanāni
Vocativesnāpana snāpane snāpanāni
Accusativesnāpanam snāpane snāpanāni
Instrumentalsnāpanena snāpanābhyām snāpanaiḥ
Dativesnāpanāya snāpanābhyām snāpanebhyaḥ
Ablativesnāpanāt snāpanābhyām snāpanebhyaḥ
Genitivesnāpanasya snāpanayoḥ snāpanānām
Locativesnāpane snāpanayoḥ snāpaneṣu

Compound snāpana -

Adverb -snāpanam -snāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria