Declension table of ?snānopakaraṇa

Deva

NeuterSingularDualPlural
Nominativesnānopakaraṇam snānopakaraṇe snānopakaraṇāni
Vocativesnānopakaraṇa snānopakaraṇe snānopakaraṇāni
Accusativesnānopakaraṇam snānopakaraṇe snānopakaraṇāni
Instrumentalsnānopakaraṇena snānopakaraṇābhyām snānopakaraṇaiḥ
Dativesnānopakaraṇāya snānopakaraṇābhyām snānopakaraṇebhyaḥ
Ablativesnānopakaraṇāt snānopakaraṇābhyām snānopakaraṇebhyaḥ
Genitivesnānopakaraṇasya snānopakaraṇayoḥ snānopakaraṇānām
Locativesnānopakaraṇe snānopakaraṇayoḥ snānopakaraṇeṣu

Compound snānopakaraṇa -

Adverb -snānopakaraṇam -snānopakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria