Declension table of ?snānīyocchāditasnāta

Deva

NeuterSingularDualPlural
Nominativesnānīyocchāditasnātam snānīyocchāditasnāte snānīyocchāditasnātāni
Vocativesnānīyocchāditasnāta snānīyocchāditasnāte snānīyocchāditasnātāni
Accusativesnānīyocchāditasnātam snānīyocchāditasnāte snānīyocchāditasnātāni
Instrumentalsnānīyocchāditasnātena snānīyocchāditasnātābhyām snānīyocchāditasnātaiḥ
Dativesnānīyocchāditasnātāya snānīyocchāditasnātābhyām snānīyocchāditasnātebhyaḥ
Ablativesnānīyocchāditasnātāt snānīyocchāditasnātābhyām snānīyocchāditasnātebhyaḥ
Genitivesnānīyocchāditasnātasya snānīyocchāditasnātayoḥ snānīyocchāditasnātānām
Locativesnānīyocchāditasnāte snānīyocchāditasnātayoḥ snānīyocchāditasnāteṣu

Compound snānīyocchāditasnāta -

Adverb -snānīyocchāditasnātam -snānīyocchāditasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria