Declension table of ?snānaśīlā

Deva

FeminineSingularDualPlural
Nominativesnānaśīlā snānaśīle snānaśīlāḥ
Vocativesnānaśīle snānaśīle snānaśīlāḥ
Accusativesnānaśīlām snānaśīle snānaśīlāḥ
Instrumentalsnānaśīlayā snānaśīlābhyām snānaśīlābhiḥ
Dativesnānaśīlāyai snānaśīlābhyām snānaśīlābhyaḥ
Ablativesnānaśīlāyāḥ snānaśīlābhyām snānaśīlābhyaḥ
Genitivesnānaśīlāyāḥ snānaśīlayoḥ snānaśīlānām
Locativesnānaśīlāyām snānaśīlayoḥ snānaśīlāsu

Adverb -snānaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria