Declension table of ?snānaśīla

Deva

NeuterSingularDualPlural
Nominativesnānaśīlam snānaśīle snānaśīlāni
Vocativesnānaśīla snānaśīle snānaśīlāni
Accusativesnānaśīlam snānaśīle snānaśīlāni
Instrumentalsnānaśīlena snānaśīlābhyām snānaśīlaiḥ
Dativesnānaśīlāya snānaśīlābhyām snānaśīlebhyaḥ
Ablativesnānaśīlāt snānaśīlābhyām snānaśīlebhyaḥ
Genitivesnānaśīlasya snānaśīlayoḥ snānaśīlānām
Locativesnānaśīle snānaśīlayoḥ snānaśīleṣu

Compound snānaśīla -

Adverb -snānaśīlam -snānaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria