Declension table of ?snānaśīla

Deva

MasculineSingularDualPlural
Nominativesnānaśīlaḥ snānaśīlau snānaśīlāḥ
Vocativesnānaśīla snānaśīlau snānaśīlāḥ
Accusativesnānaśīlam snānaśīlau snānaśīlān
Instrumentalsnānaśīlena snānaśīlābhyām snānaśīlaiḥ snānaśīlebhiḥ
Dativesnānaśīlāya snānaśīlābhyām snānaśīlebhyaḥ
Ablativesnānaśīlāt snānaśīlābhyām snānaśīlebhyaḥ
Genitivesnānaśīlasya snānaśīlayoḥ snānaśīlānām
Locativesnānaśīle snānaśīlayoḥ snānaśīleṣu

Compound snānaśīla -

Adverb -snānaśīlam -snānaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria