Declension table of ?snānavidhikṣamā

Deva

FeminineSingularDualPlural
Nominativesnānavidhikṣamā snānavidhikṣame snānavidhikṣamāḥ
Vocativesnānavidhikṣame snānavidhikṣame snānavidhikṣamāḥ
Accusativesnānavidhikṣamām snānavidhikṣame snānavidhikṣamāḥ
Instrumentalsnānavidhikṣamayā snānavidhikṣamābhyām snānavidhikṣamābhiḥ
Dativesnānavidhikṣamāyai snānavidhikṣamābhyām snānavidhikṣamābhyaḥ
Ablativesnānavidhikṣamāyāḥ snānavidhikṣamābhyām snānavidhikṣamābhyaḥ
Genitivesnānavidhikṣamāyāḥ snānavidhikṣamayoḥ snānavidhikṣamāṇām
Locativesnānavidhikṣamāyām snānavidhikṣamayoḥ snānavidhikṣamāsu

Adverb -snānavidhikṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria