Declension table of ?snānavidhikṣama

Deva

MasculineSingularDualPlural
Nominativesnānavidhikṣamaḥ snānavidhikṣamau snānavidhikṣamāḥ
Vocativesnānavidhikṣama snānavidhikṣamau snānavidhikṣamāḥ
Accusativesnānavidhikṣamam snānavidhikṣamau snānavidhikṣamān
Instrumentalsnānavidhikṣameṇa snānavidhikṣamābhyām snānavidhikṣamaiḥ snānavidhikṣamebhiḥ
Dativesnānavidhikṣamāya snānavidhikṣamābhyām snānavidhikṣamebhyaḥ
Ablativesnānavidhikṣamāt snānavidhikṣamābhyām snānavidhikṣamebhyaḥ
Genitivesnānavidhikṣamasya snānavidhikṣamayoḥ snānavidhikṣamāṇām
Locativesnānavidhikṣame snānavidhikṣamayoḥ snānavidhikṣameṣu

Compound snānavidhikṣama -

Adverb -snānavidhikṣamam -snānavidhikṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria