Declension table of ?snānaveśman

Deva

NeuterSingularDualPlural
Nominativesnānaveśma snānaveśmanī snānaveśmāni
Vocativesnānaveśman snānaveśma snānaveśmanī snānaveśmāni
Accusativesnānaveśma snānaveśmanī snānaveśmāni
Instrumentalsnānaveśmanā snānaveśmabhyām snānaveśmabhiḥ
Dativesnānaveśmane snānaveśmabhyām snānaveśmabhyaḥ
Ablativesnānaveśmanaḥ snānaveśmabhyām snānaveśmabhyaḥ
Genitivesnānaveśmanaḥ snānaveśmanoḥ snānaveśmanām
Locativesnānaveśmani snānaveśmanoḥ snānaveśmasu

Compound snānaveśma -

Adverb -snānaveśma -snānaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria