Declension table of ?snānatīrtha

Deva

NeuterSingularDualPlural
Nominativesnānatīrtham snānatīrthe snānatīrthāni
Vocativesnānatīrtha snānatīrthe snānatīrthāni
Accusativesnānatīrtham snānatīrthe snānatīrthāni
Instrumentalsnānatīrthena snānatīrthābhyām snānatīrthaiḥ
Dativesnānatīrthāya snānatīrthābhyām snānatīrthebhyaḥ
Ablativesnānatīrthāt snānatīrthābhyām snānatīrthebhyaḥ
Genitivesnānatīrthasya snānatīrthayoḥ snānatīrthānām
Locativesnānatīrthe snānatīrthayoḥ snānatīrtheṣu

Compound snānatīrtha -

Adverb -snānatīrtham -snānatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria