Declension table of ?snānatṛṇa

Deva

NeuterSingularDualPlural
Nominativesnānatṛṇam snānatṛṇe snānatṛṇāni
Vocativesnānatṛṇa snānatṛṇe snānatṛṇāni
Accusativesnānatṛṇam snānatṛṇe snānatṛṇāni
Instrumentalsnānatṛṇena snānatṛṇābhyām snānatṛṇaiḥ
Dativesnānatṛṇāya snānatṛṇābhyām snānatṛṇebhyaḥ
Ablativesnānatṛṇāt snānatṛṇābhyām snānatṛṇebhyaḥ
Genitivesnānatṛṇasya snānatṛṇayoḥ snānatṛṇānām
Locativesnānatṛṇe snānatṛṇayoḥ snānatṛṇeṣu

Compound snānatṛṇa -

Adverb -snānatṛṇam -snānatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria