Declension table of ?snānasūtrabhāṣyavyākhyā

Deva

FeminineSingularDualPlural
Nominativesnānasūtrabhāṣyavyākhyā snānasūtrabhāṣyavyākhye snānasūtrabhāṣyavyākhyāḥ
Vocativesnānasūtrabhāṣyavyākhye snānasūtrabhāṣyavyākhye snānasūtrabhāṣyavyākhyāḥ
Accusativesnānasūtrabhāṣyavyākhyām snānasūtrabhāṣyavyākhye snānasūtrabhāṣyavyākhyāḥ
Instrumentalsnānasūtrabhāṣyavyākhyayā snānasūtrabhāṣyavyākhyābhyām snānasūtrabhāṣyavyākhyābhiḥ
Dativesnānasūtrabhāṣyavyākhyāyai snānasūtrabhāṣyavyākhyābhyām snānasūtrabhāṣyavyākhyābhyaḥ
Ablativesnānasūtrabhāṣyavyākhyāyāḥ snānasūtrabhāṣyavyākhyābhyām snānasūtrabhāṣyavyākhyābhyaḥ
Genitivesnānasūtrabhāṣyavyākhyāyāḥ snānasūtrabhāṣyavyākhyayoḥ snānasūtrabhāṣyavyākhyāṇām
Locativesnānasūtrabhāṣyavyākhyāyām snānasūtrabhāṣyavyākhyayoḥ snānasūtrabhāṣyavyākhyāsu

Adverb -snānasūtrabhāṣyavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria