Declension table of ?snānapaddhati

Deva

FeminineSingularDualPlural
Nominativesnānapaddhatiḥ snānapaddhatī snānapaddhatayaḥ
Vocativesnānapaddhate snānapaddhatī snānapaddhatayaḥ
Accusativesnānapaddhatim snānapaddhatī snānapaddhatīḥ
Instrumentalsnānapaddhatyā snānapaddhatibhyām snānapaddhatibhiḥ
Dativesnānapaddhatyai snānapaddhataye snānapaddhatibhyām snānapaddhatibhyaḥ
Ablativesnānapaddhatyāḥ snānapaddhateḥ snānapaddhatibhyām snānapaddhatibhyaḥ
Genitivesnānapaddhatyāḥ snānapaddhateḥ snānapaddhatyoḥ snānapaddhatīnām
Locativesnānapaddhatyām snānapaddhatau snānapaddhatyoḥ snānapaddhatiṣu

Compound snānapaddhati -

Adverb -snānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria