Declension table of ?snānakumbha

Deva

MasculineSingularDualPlural
Nominativesnānakumbhaḥ snānakumbhau snānakumbhāḥ
Vocativesnānakumbha snānakumbhau snānakumbhāḥ
Accusativesnānakumbham snānakumbhau snānakumbhān
Instrumentalsnānakumbhena snānakumbhābhyām snānakumbhaiḥ snānakumbhebhiḥ
Dativesnānakumbhāya snānakumbhābhyām snānakumbhebhyaḥ
Ablativesnānakumbhāt snānakumbhābhyām snānakumbhebhyaḥ
Genitivesnānakumbhasya snānakumbhayoḥ snānakumbhānām
Locativesnānakumbhe snānakumbhayoḥ snānakumbheṣu

Compound snānakumbha -

Adverb -snānakumbham -snānakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria