Declension table of ?snānakalaśa

Deva

MasculineSingularDualPlural
Nominativesnānakalaśaḥ snānakalaśau snānakalaśāḥ
Vocativesnānakalaśa snānakalaśau snānakalaśāḥ
Accusativesnānakalaśam snānakalaśau snānakalaśān
Instrumentalsnānakalaśena snānakalaśābhyām snānakalaśaiḥ snānakalaśebhiḥ
Dativesnānakalaśāya snānakalaśābhyām snānakalaśebhyaḥ
Ablativesnānakalaśāt snānakalaśābhyām snānakalaśebhyaḥ
Genitivesnānakalaśasya snānakalaśayoḥ snānakalaśānām
Locativesnānakalaśe snānakalaśayoḥ snānakalaśeṣu

Compound snānakalaśa -

Adverb -snānakalaśam -snānakalaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria