Declension table of ?snānabhūmi

Deva

FeminineSingularDualPlural
Nominativesnānabhūmiḥ snānabhūmī snānabhūmayaḥ
Vocativesnānabhūme snānabhūmī snānabhūmayaḥ
Accusativesnānabhūmim snānabhūmī snānabhūmīḥ
Instrumentalsnānabhūmyā snānabhūmibhyām snānabhūmibhiḥ
Dativesnānabhūmyai snānabhūmaye snānabhūmibhyām snānabhūmibhyaḥ
Ablativesnānabhūmyāḥ snānabhūmeḥ snānabhūmibhyām snānabhūmibhyaḥ
Genitivesnānabhūmyāḥ snānabhūmeḥ snānabhūmyoḥ snānabhūmīnām
Locativesnānabhūmyām snānabhūmau snānabhūmyoḥ snānabhūmiṣu

Compound snānabhūmi -

Adverb -snānabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria