Declension table of ?snānabhū

Deva

FeminineSingularDualPlural
Nominativesnānabhūḥ snānabhuvau snānabhuvaḥ
Vocativesnānabhūḥ snānabhu snānabhuvau snānabhuvaḥ
Accusativesnānabhuvam snānabhuvau snānabhuvaḥ
Instrumentalsnānabhuvā snānabhūbhyām snānabhūbhiḥ
Dativesnānabhuvai snānabhuve snānabhūbhyām snānabhūbhyaḥ
Ablativesnānabhuvāḥ snānabhuvaḥ snānabhūbhyām snānabhūbhyaḥ
Genitivesnānabhuvāḥ snānabhuvaḥ snānabhuvoḥ snānabhūnām snānabhuvām
Locativesnānabhuvi snānabhuvām snānabhuvoḥ snānabhūṣu

Compound snānabhū -

Adverb -snānabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria