Declension table of ?snānāmbu

Deva

NeuterSingularDualPlural
Nominativesnānāmbu snānāmbunī snānāmbūni
Vocativesnānāmbu snānāmbunī snānāmbūni
Accusativesnānāmbu snānāmbunī snānāmbūni
Instrumentalsnānāmbunā snānāmbubhyām snānāmbubhiḥ
Dativesnānāmbune snānāmbubhyām snānāmbubhyaḥ
Ablativesnānāmbunaḥ snānāmbubhyām snānāmbubhyaḥ
Genitivesnānāmbunaḥ snānāmbunoḥ snānāmbūnām
Locativesnānāmbuni snānāmbunoḥ snānāmbuṣu

Compound snānāmbu -

Adverb -snānāmbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria