Declension table of ?smottara

Deva

NeuterSingularDualPlural
Nominativesmottaram smottare smottarāṇi
Vocativesmottara smottare smottarāṇi
Accusativesmottaram smottare smottarāṇi
Instrumentalsmottareṇa smottarābhyām smottaraiḥ
Dativesmottarāya smottarābhyām smottarebhyaḥ
Ablativesmottarāt smottarābhyām smottarebhyaḥ
Genitivesmottarasya smottarayoḥ smottarāṇām
Locativesmottare smottarayoḥ smottareṣu

Compound smottara -

Adverb -smottaram -smottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria