Declension table of ?smitojjvala

Deva

MasculineSingularDualPlural
Nominativesmitojjvalaḥ smitojjvalau smitojjvalāḥ
Vocativesmitojjvala smitojjvalau smitojjvalāḥ
Accusativesmitojjvalam smitojjvalau smitojjvalān
Instrumentalsmitojjvalena smitojjvalābhyām smitojjvalaiḥ smitojjvalebhiḥ
Dativesmitojjvalāya smitojjvalābhyām smitojjvalebhyaḥ
Ablativesmitojjvalāt smitojjvalābhyām smitojjvalebhyaḥ
Genitivesmitojjvalasya smitojjvalayoḥ smitojjvalānām
Locativesmitojjvale smitojjvalayoḥ smitojjvaleṣu

Compound smitojjvala -

Adverb -smitojjvalam -smitojjvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria