Declension table of ?smitaśobhinī

Deva

FeminineSingularDualPlural
Nominativesmitaśobhinī smitaśobhinyau smitaśobhinyaḥ
Vocativesmitaśobhini smitaśobhinyau smitaśobhinyaḥ
Accusativesmitaśobhinīm smitaśobhinyau smitaśobhinīḥ
Instrumentalsmitaśobhinyā smitaśobhinībhyām smitaśobhinībhiḥ
Dativesmitaśobhinyai smitaśobhinībhyām smitaśobhinībhyaḥ
Ablativesmitaśobhinyāḥ smitaśobhinībhyām smitaśobhinībhyaḥ
Genitivesmitaśobhinyāḥ smitaśobhinyoḥ smitaśobhinīnām
Locativesmitaśobhinyām smitaśobhinyoḥ smitaśobhinīṣu

Compound smitaśobhini - smitaśobhinī -

Adverb -smitaśobhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria