Declension table of ?smitaśobhin

Deva

MasculineSingularDualPlural
Nominativesmitaśobhī smitaśobhinau smitaśobhinaḥ
Vocativesmitaśobhin smitaśobhinau smitaśobhinaḥ
Accusativesmitaśobhinam smitaśobhinau smitaśobhinaḥ
Instrumentalsmitaśobhinā smitaśobhibhyām smitaśobhibhiḥ
Dativesmitaśobhine smitaśobhibhyām smitaśobhibhyaḥ
Ablativesmitaśobhinaḥ smitaśobhibhyām smitaśobhibhyaḥ
Genitivesmitaśobhinaḥ smitaśobhinoḥ smitaśobhinām
Locativesmitaśobhini smitaśobhinoḥ smitaśobhiṣu

Compound smitaśobhi -

Adverb -smitaśobhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria