Declension table of ?smitaśālinī

Deva

FeminineSingularDualPlural
Nominativesmitaśālinī smitaśālinyau smitaśālinyaḥ
Vocativesmitaśālini smitaśālinyau smitaśālinyaḥ
Accusativesmitaśālinīm smitaśālinyau smitaśālinīḥ
Instrumentalsmitaśālinyā smitaśālinībhyām smitaśālinībhiḥ
Dativesmitaśālinyai smitaśālinībhyām smitaśālinībhyaḥ
Ablativesmitaśālinyāḥ smitaśālinībhyām smitaśālinībhyaḥ
Genitivesmitaśālinyāḥ smitaśālinyoḥ smitaśālinīnām
Locativesmitaśālinyām smitaśālinyoḥ smitaśālinīṣu

Compound smitaśālini - smitaśālinī -

Adverb -smitaśālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria