Declension table of ?smitavāc

Deva

MasculineSingularDualPlural
Nominativesmitavāk smitavācau smitavācaḥ
Vocativesmitavāk smitavācau smitavācaḥ
Accusativesmitavācam smitavācau smitavācaḥ
Instrumentalsmitavācā smitavāgbhyām smitavāgbhiḥ
Dativesmitavāce smitavāgbhyām smitavāgbhyaḥ
Ablativesmitavācaḥ smitavāgbhyām smitavāgbhyaḥ
Genitivesmitavācaḥ smitavācoḥ smitavācām
Locativesmitavāci smitavācoḥ smitavākṣu

Compound smitavāk -

Adverb -smitavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria