Declension table of ?smitapūrvābhibhāṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smitapūrvābhibhāṣitā | smitapūrvābhibhāṣite | smitapūrvābhibhāṣitāḥ |
Vocative | smitapūrvābhibhāṣite | smitapūrvābhibhāṣite | smitapūrvābhibhāṣitāḥ |
Accusative | smitapūrvābhibhāṣitām | smitapūrvābhibhāṣite | smitapūrvābhibhāṣitāḥ |
Instrumental | smitapūrvābhibhāṣitayā | smitapūrvābhibhāṣitābhyām | smitapūrvābhibhāṣitābhiḥ |
Dative | smitapūrvābhibhāṣitāyai | smitapūrvābhibhāṣitābhyām | smitapūrvābhibhāṣitābhyaḥ |
Ablative | smitapūrvābhibhāṣitāyāḥ | smitapūrvābhibhāṣitābhyām | smitapūrvābhibhāṣitābhyaḥ |
Genitive | smitapūrvābhibhāṣitāyāḥ | smitapūrvābhibhāṣitayoḥ | smitapūrvābhibhāṣitānām |
Locative | smitapūrvābhibhāṣitāyām | smitapūrvābhibhāṣitayoḥ | smitapūrvābhibhāṣitāsu |