Declension table of ?smitapūrvābhibhāṣitā

Deva

FeminineSingularDualPlural
Nominativesmitapūrvābhibhāṣitā smitapūrvābhibhāṣite smitapūrvābhibhāṣitāḥ
Vocativesmitapūrvābhibhāṣite smitapūrvābhibhāṣite smitapūrvābhibhāṣitāḥ
Accusativesmitapūrvābhibhāṣitām smitapūrvābhibhāṣite smitapūrvābhibhāṣitāḥ
Instrumentalsmitapūrvābhibhāṣitayā smitapūrvābhibhāṣitābhyām smitapūrvābhibhāṣitābhiḥ
Dativesmitapūrvābhibhāṣitāyai smitapūrvābhibhāṣitābhyām smitapūrvābhibhāṣitābhyaḥ
Ablativesmitapūrvābhibhāṣitāyāḥ smitapūrvābhibhāṣitābhyām smitapūrvābhibhāṣitābhyaḥ
Genitivesmitapūrvābhibhāṣitāyāḥ smitapūrvābhibhāṣitayoḥ smitapūrvābhibhāṣitānām
Locativesmitapūrvābhibhāṣitāyām smitapūrvābhibhāṣitayoḥ smitapūrvābhibhāṣitāsu

Adverb -smitapūrvābhibhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria