Declension table of ?smitapūrvābhibhāṣin

Deva

NeuterSingularDualPlural
Nominativesmitapūrvābhibhāṣi smitapūrvābhibhāṣiṇī smitapūrvābhibhāṣīṇi
Vocativesmitapūrvābhibhāṣin smitapūrvābhibhāṣi smitapūrvābhibhāṣiṇī smitapūrvābhibhāṣīṇi
Accusativesmitapūrvābhibhāṣi smitapūrvābhibhāṣiṇī smitapūrvābhibhāṣīṇi
Instrumentalsmitapūrvābhibhāṣiṇā smitapūrvābhibhāṣibhyām smitapūrvābhibhāṣibhiḥ
Dativesmitapūrvābhibhāṣiṇe smitapūrvābhibhāṣibhyām smitapūrvābhibhāṣibhyaḥ
Ablativesmitapūrvābhibhāṣiṇaḥ smitapūrvābhibhāṣibhyām smitapūrvābhibhāṣibhyaḥ
Genitivesmitapūrvābhibhāṣiṇaḥ smitapūrvābhibhāṣiṇoḥ smitapūrvābhibhāṣiṇām
Locativesmitapūrvābhibhāṣiṇi smitapūrvābhibhāṣiṇoḥ smitapūrvābhibhāṣiṣu

Compound smitapūrvābhibhāṣi -

Adverb -smitapūrvābhibhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria