Declension table of ?smitapūrvābhibhāṣin

Deva

MasculineSingularDualPlural
Nominativesmitapūrvābhibhāṣī smitapūrvābhibhāṣiṇau smitapūrvābhibhāṣiṇaḥ
Vocativesmitapūrvābhibhāṣin smitapūrvābhibhāṣiṇau smitapūrvābhibhāṣiṇaḥ
Accusativesmitapūrvābhibhāṣiṇam smitapūrvābhibhāṣiṇau smitapūrvābhibhāṣiṇaḥ
Instrumentalsmitapūrvābhibhāṣiṇā smitapūrvābhibhāṣibhyām smitapūrvābhibhāṣibhiḥ
Dativesmitapūrvābhibhāṣiṇe smitapūrvābhibhāṣibhyām smitapūrvābhibhāṣibhyaḥ
Ablativesmitapūrvābhibhāṣiṇaḥ smitapūrvābhibhāṣibhyām smitapūrvābhibhāṣibhyaḥ
Genitivesmitapūrvābhibhāṣiṇaḥ smitapūrvābhibhāṣiṇoḥ smitapūrvābhibhāṣiṇām
Locativesmitapūrvābhibhāṣiṇi smitapūrvābhibhāṣiṇoḥ smitapūrvābhibhāṣiṣu

Compound smitapūrvābhibhāṣi -

Adverb -smitapūrvābhibhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria