Declension table of ?smitapūrvābhibhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativesmitapūrvābhibhāṣiṇī smitapūrvābhibhāṣiṇyau smitapūrvābhibhāṣiṇyaḥ
Vocativesmitapūrvābhibhāṣiṇi smitapūrvābhibhāṣiṇyau smitapūrvābhibhāṣiṇyaḥ
Accusativesmitapūrvābhibhāṣiṇīm smitapūrvābhibhāṣiṇyau smitapūrvābhibhāṣiṇīḥ
Instrumentalsmitapūrvābhibhāṣiṇyā smitapūrvābhibhāṣiṇībhyām smitapūrvābhibhāṣiṇībhiḥ
Dativesmitapūrvābhibhāṣiṇyai smitapūrvābhibhāṣiṇībhyām smitapūrvābhibhāṣiṇībhyaḥ
Ablativesmitapūrvābhibhāṣiṇyāḥ smitapūrvābhibhāṣiṇībhyām smitapūrvābhibhāṣiṇībhyaḥ
Genitivesmitapūrvābhibhāṣiṇyāḥ smitapūrvābhibhāṣiṇyoḥ smitapūrvābhibhāṣiṇīnām
Locativesmitapūrvābhibhāṣiṇyām smitapūrvābhibhāṣiṇyoḥ smitapūrvābhibhāṣiṇīṣu

Compound smitapūrvābhibhāṣiṇi - smitapūrvābhibhāṣiṇī -

Adverb -smitapūrvābhibhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria