Declension table of ?smitapūrva

Deva

NeuterSingularDualPlural
Nominativesmitapūrvam smitapūrve smitapūrvāṇi
Vocativesmitapūrva smitapūrve smitapūrvāṇi
Accusativesmitapūrvam smitapūrve smitapūrvāṇi
Instrumentalsmitapūrveṇa smitapūrvābhyām smitapūrvaiḥ
Dativesmitapūrvāya smitapūrvābhyām smitapūrvebhyaḥ
Ablativesmitapūrvāt smitapūrvābhyām smitapūrvebhyaḥ
Genitivesmitapūrvasya smitapūrvayoḥ smitapūrvāṇām
Locativesmitapūrve smitapūrvayoḥ smitapūrveṣu

Compound smitapūrva -

Adverb -smitapūrvam -smitapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria