Declension table of ?smitapūrva

Deva

MasculineSingularDualPlural
Nominativesmitapūrvaḥ smitapūrvau smitapūrvāḥ
Vocativesmitapūrva smitapūrvau smitapūrvāḥ
Accusativesmitapūrvam smitapūrvau smitapūrvān
Instrumentalsmitapūrveṇa smitapūrvābhyām smitapūrvaiḥ smitapūrvebhiḥ
Dativesmitapūrvāya smitapūrvābhyām smitapūrvebhyaḥ
Ablativesmitapūrvāt smitapūrvābhyām smitapūrvebhyaḥ
Genitivesmitapūrvasya smitapūrvayoḥ smitapūrvāṇām
Locativesmitapūrve smitapūrvayoḥ smitapūrveṣu

Compound smitapūrva -

Adverb -smitapūrvam -smitapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria