Declension table of ?smitamukhā

Deva

FeminineSingularDualPlural
Nominativesmitamukhā smitamukhe smitamukhāḥ
Vocativesmitamukhe smitamukhe smitamukhāḥ
Accusativesmitamukhām smitamukhe smitamukhāḥ
Instrumentalsmitamukhayā smitamukhābhyām smitamukhābhiḥ
Dativesmitamukhāyai smitamukhābhyām smitamukhābhyaḥ
Ablativesmitamukhāyāḥ smitamukhābhyām smitamukhābhyaḥ
Genitivesmitamukhāyāḥ smitamukhayoḥ smitamukhānām
Locativesmitamukhāyām smitamukhayoḥ smitamukhāsu

Adverb -smitamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria