Declension table of ?smitamukha

Deva

NeuterSingularDualPlural
Nominativesmitamukham smitamukhe smitamukhāni
Vocativesmitamukha smitamukhe smitamukhāni
Accusativesmitamukham smitamukhe smitamukhāni
Instrumentalsmitamukhena smitamukhābhyām smitamukhaiḥ
Dativesmitamukhāya smitamukhābhyām smitamukhebhyaḥ
Ablativesmitamukhāt smitamukhābhyām smitamukhebhyaḥ
Genitivesmitamukhasya smitamukhayoḥ smitamukhānām
Locativesmitamukhe smitamukhayoḥ smitamukheṣu

Compound smitamukha -

Adverb -smitamukham -smitamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria