Declension table of ?smitamukha

Deva

MasculineSingularDualPlural
Nominativesmitamukhaḥ smitamukhau smitamukhāḥ
Vocativesmitamukha smitamukhau smitamukhāḥ
Accusativesmitamukham smitamukhau smitamukhān
Instrumentalsmitamukhena smitamukhābhyām smitamukhaiḥ smitamukhebhiḥ
Dativesmitamukhāya smitamukhābhyām smitamukhebhyaḥ
Ablativesmitamukhāt smitamukhābhyām smitamukhebhyaḥ
Genitivesmitamukhasya smitamukhayoḥ smitamukhānām
Locativesmitamukhe smitamukhayoḥ smitamukheṣu

Compound smitamukha -

Adverb -smitamukham -smitamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria