Declension table of ?smetavyā

Deva

FeminineSingularDualPlural
Nominativesmetavyā smetavye smetavyāḥ
Vocativesmetavye smetavye smetavyāḥ
Accusativesmetavyām smetavye smetavyāḥ
Instrumentalsmetavyayā smetavyābhyām smetavyābhiḥ
Dativesmetavyāyai smetavyābhyām smetavyābhyaḥ
Ablativesmetavyāyāḥ smetavyābhyām smetavyābhyaḥ
Genitivesmetavyāyāḥ smetavyayoḥ smetavyānām
Locativesmetavyāyām smetavyayoḥ smetavyāsu

Adverb -smetavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria