Declension table of smeramukha

Deva

MasculineSingularDualPlural
Nominativesmeramukhaḥ smeramukhau smeramukhāḥ
Vocativesmeramukha smeramukhau smeramukhāḥ
Accusativesmeramukham smeramukhau smeramukhān
Instrumentalsmeramukheṇa smeramukhābhyām smeramukhaiḥ smeramukhebhiḥ
Dativesmeramukhāya smeramukhābhyām smeramukhebhyaḥ
Ablativesmeramukhāt smeramukhābhyām smeramukhebhyaḥ
Genitivesmeramukhasya smeramukhayoḥ smeramukhāṇām
Locativesmeramukhe smeramukhayoḥ smeramukheṣu

Compound smeramukha -

Adverb -smeramukham -smeramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria