Declension table of ?smayāka

Deva

MasculineSingularDualPlural
Nominativesmayākaḥ smayākau smayākāḥ
Vocativesmayāka smayākau smayākāḥ
Accusativesmayākam smayākau smayākān
Instrumentalsmayākena smayākābhyām smayākaiḥ smayākebhiḥ
Dativesmayākāya smayākābhyām smayākebhyaḥ
Ablativesmayākāt smayākābhyām smayākebhyaḥ
Genitivesmayākasya smayākayoḥ smayākānām
Locativesmayāke smayākayoḥ smayākeṣu

Compound smayāka -

Adverb -smayākam -smayākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria