Declension table of ?smayādika

Deva

NeuterSingularDualPlural
Nominativesmayādikam smayādike smayādikāni
Vocativesmayādika smayādike smayādikāni
Accusativesmayādikam smayādike smayādikāni
Instrumentalsmayādikena smayādikābhyām smayādikaiḥ
Dativesmayādikāya smayādikābhyām smayādikebhyaḥ
Ablativesmayādikāt smayādikābhyām smayādikebhyaḥ
Genitivesmayādikasya smayādikayoḥ smayādikānām
Locativesmayādike smayādikayoḥ smayādikeṣu

Compound smayādika -

Adverb -smayādikam -smayādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria