Declension table of ?smaropakaraṇa

Deva

NeuterSingularDualPlural
Nominativesmaropakaraṇam smaropakaraṇe smaropakaraṇāni
Vocativesmaropakaraṇa smaropakaraṇe smaropakaraṇāni
Accusativesmaropakaraṇam smaropakaraṇe smaropakaraṇāni
Instrumentalsmaropakaraṇena smaropakaraṇābhyām smaropakaraṇaiḥ
Dativesmaropakaraṇāya smaropakaraṇābhyām smaropakaraṇebhyaḥ
Ablativesmaropakaraṇāt smaropakaraṇābhyām smaropakaraṇebhyaḥ
Genitivesmaropakaraṇasya smaropakaraṇayoḥ smaropakaraṇānām
Locativesmaropakaraṇe smaropakaraṇayoḥ smaropakaraṇeṣu

Compound smaropakaraṇa -

Adverb -smaropakaraṇam -smaropakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria