Declension table of ?smaravṛddhisañjña

Deva

MasculineSingularDualPlural
Nominativesmaravṛddhisañjñaḥ smaravṛddhisañjñau smaravṛddhisañjñāḥ
Vocativesmaravṛddhisañjña smaravṛddhisañjñau smaravṛddhisañjñāḥ
Accusativesmaravṛddhisañjñam smaravṛddhisañjñau smaravṛddhisañjñān
Instrumentalsmaravṛddhisañjñena smaravṛddhisañjñābhyām smaravṛddhisañjñaiḥ smaravṛddhisañjñebhiḥ
Dativesmaravṛddhisañjñāya smaravṛddhisañjñābhyām smaravṛddhisañjñebhyaḥ
Ablativesmaravṛddhisañjñāt smaravṛddhisañjñābhyām smaravṛddhisañjñebhyaḥ
Genitivesmaravṛddhisañjñasya smaravṛddhisañjñayoḥ smaravṛddhisañjñānām
Locativesmaravṛddhisañjñe smaravṛddhisañjñayoḥ smaravṛddhisañjñeṣu

Compound smaravṛddhisañjña -

Adverb -smaravṛddhisañjñam -smaravṛddhisañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria