Declension table of ?smaratattvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativesmaratattvaprakāśikā smaratattvaprakāśike smaratattvaprakāśikāḥ
Vocativesmaratattvaprakāśike smaratattvaprakāśike smaratattvaprakāśikāḥ
Accusativesmaratattvaprakāśikām smaratattvaprakāśike smaratattvaprakāśikāḥ
Instrumentalsmaratattvaprakāśikayā smaratattvaprakāśikābhyām smaratattvaprakāśikābhiḥ
Dativesmaratattvaprakāśikāyai smaratattvaprakāśikābhyām smaratattvaprakāśikābhyaḥ
Ablativesmaratattvaprakāśikāyāḥ smaratattvaprakāśikābhyām smaratattvaprakāśikābhyaḥ
Genitivesmaratattvaprakāśikāyāḥ smaratattvaprakāśikayoḥ smaratattvaprakāśikānām
Locativesmaratattvaprakāśikāyām smaratattvaprakāśikayoḥ smaratattvaprakāśikāsu

Adverb -smaratattvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria