Declension table of ?smarasāyakalakṣyatā

Deva

FeminineSingularDualPlural
Nominativesmarasāyakalakṣyatā smarasāyakalakṣyate smarasāyakalakṣyatāḥ
Vocativesmarasāyakalakṣyate smarasāyakalakṣyate smarasāyakalakṣyatāḥ
Accusativesmarasāyakalakṣyatām smarasāyakalakṣyate smarasāyakalakṣyatāḥ
Instrumentalsmarasāyakalakṣyatayā smarasāyakalakṣyatābhyām smarasāyakalakṣyatābhiḥ
Dativesmarasāyakalakṣyatāyai smarasāyakalakṣyatābhyām smarasāyakalakṣyatābhyaḥ
Ablativesmarasāyakalakṣyatāyāḥ smarasāyakalakṣyatābhyām smarasāyakalakṣyatābhyaḥ
Genitivesmarasāyakalakṣyatāyāḥ smarasāyakalakṣyatayoḥ smarasāyakalakṣyatānām
Locativesmarasāyakalakṣyatāyām smarasāyakalakṣyatayoḥ smarasāyakalakṣyatāsu

Adverb -smarasāyakalakṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria