Declension table of ?smarasāyakalakṣya

Deva

NeuterSingularDualPlural
Nominativesmarasāyakalakṣyam smarasāyakalakṣye smarasāyakalakṣyāṇi
Vocativesmarasāyakalakṣya smarasāyakalakṣye smarasāyakalakṣyāṇi
Accusativesmarasāyakalakṣyam smarasāyakalakṣye smarasāyakalakṣyāṇi
Instrumentalsmarasāyakalakṣyeṇa smarasāyakalakṣyābhyām smarasāyakalakṣyaiḥ
Dativesmarasāyakalakṣyāya smarasāyakalakṣyābhyām smarasāyakalakṣyebhyaḥ
Ablativesmarasāyakalakṣyāt smarasāyakalakṣyābhyām smarasāyakalakṣyebhyaḥ
Genitivesmarasāyakalakṣyasya smarasāyakalakṣyayoḥ smarasāyakalakṣyāṇām
Locativesmarasāyakalakṣye smarasāyakalakṣyayoḥ smarasāyakalakṣyeṣu

Compound smarasāyakalakṣya -

Adverb -smarasāyakalakṣyam -smarasāyakalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria