Declension table of ?smarapīḍita

Deva

MasculineSingularDualPlural
Nominativesmarapīḍitaḥ smarapīḍitau smarapīḍitāḥ
Vocativesmarapīḍita smarapīḍitau smarapīḍitāḥ
Accusativesmarapīḍitam smarapīḍitau smarapīḍitān
Instrumentalsmarapīḍitena smarapīḍitābhyām smarapīḍitaiḥ smarapīḍitebhiḥ
Dativesmarapīḍitāya smarapīḍitābhyām smarapīḍitebhyaḥ
Ablativesmarapīḍitāt smarapīḍitābhyām smarapīḍitebhyaḥ
Genitivesmarapīḍitasya smarapīḍitayoḥ smarapīḍitānām
Locativesmarapīḍite smarapīḍitayoḥ smarapīḍiteṣu

Compound smarapīḍita -

Adverb -smarapīḍitam -smarapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria