Declension table of ?smaramohita

Deva

NeuterSingularDualPlural
Nominativesmaramohitam smaramohite smaramohitāni
Vocativesmaramohita smaramohite smaramohitāni
Accusativesmaramohitam smaramohite smaramohitāni
Instrumentalsmaramohitena smaramohitābhyām smaramohitaiḥ
Dativesmaramohitāya smaramohitābhyām smaramohitebhyaḥ
Ablativesmaramohitāt smaramohitābhyām smaramohitebhyaḥ
Genitivesmaramohitasya smaramohitayoḥ smaramohitānām
Locativesmaramohite smaramohitayoḥ smaramohiteṣu

Compound smaramohita -

Adverb -smaramohitam -smaramohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria