Declension table of ?smaramohita

Deva

MasculineSingularDualPlural
Nominativesmaramohitaḥ smaramohitau smaramohitāḥ
Vocativesmaramohita smaramohitau smaramohitāḥ
Accusativesmaramohitam smaramohitau smaramohitān
Instrumentalsmaramohitena smaramohitābhyām smaramohitaiḥ smaramohitebhiḥ
Dativesmaramohitāya smaramohitābhyām smaramohitebhyaḥ
Ablativesmaramohitāt smaramohitābhyām smaramohitebhyaḥ
Genitivesmaramohitasya smaramohitayoḥ smaramohitānām
Locativesmaramohite smaramohitayoḥ smaramohiteṣu

Compound smaramohita -

Adverb -smaramohitam -smaramohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria