Declension table of ?smarabhāsita

Deva

MasculineSingularDualPlural
Nominativesmarabhāsitaḥ smarabhāsitau smarabhāsitāḥ
Vocativesmarabhāsita smarabhāsitau smarabhāsitāḥ
Accusativesmarabhāsitam smarabhāsitau smarabhāsitān
Instrumentalsmarabhāsitena smarabhāsitābhyām smarabhāsitaiḥ smarabhāsitebhiḥ
Dativesmarabhāsitāya smarabhāsitābhyām smarabhāsitebhyaḥ
Ablativesmarabhāsitāt smarabhāsitābhyām smarabhāsitebhyaḥ
Genitivesmarabhāsitasya smarabhāsitayoḥ smarabhāsitānām
Locativesmarabhāsite smarabhāsitayoḥ smarabhāsiteṣu

Compound smarabhāsita -

Adverb -smarabhāsitam -smarabhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria