Declension table of ?smarātura

Deva

NeuterSingularDualPlural
Nominativesmarāturam smarāture smarāturāṇi
Vocativesmarātura smarāture smarāturāṇi
Accusativesmarāturam smarāture smarāturāṇi
Instrumentalsmarātureṇa smarāturābhyām smarāturaiḥ
Dativesmarāturāya smarāturābhyām smarāturebhyaḥ
Ablativesmarāturāt smarāturābhyām smarāturebhyaḥ
Genitivesmarāturasya smarāturayoḥ smarāturāṇām
Locativesmarāture smarāturayoḥ smarātureṣu

Compound smarātura -

Adverb -smarāturam -smarāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria