Declension table of ?smarāsava

Deva

MasculineSingularDualPlural
Nominativesmarāsavaḥ smarāsavau smarāsavāḥ
Vocativesmarāsava smarāsavau smarāsavāḥ
Accusativesmarāsavam smarāsavau smarāsavān
Instrumentalsmarāsavena smarāsavābhyām smarāsavaiḥ smarāsavebhiḥ
Dativesmarāsavāya smarāsavābhyām smarāsavebhyaḥ
Ablativesmarāsavāt smarāsavābhyām smarāsavebhyaḥ
Genitivesmarāsavasya smarāsavayoḥ smarāsavānām
Locativesmarāsave smarāsavayoḥ smarāsaveṣu

Compound smarāsava -

Adverb -smarāsavam -smarāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria